New Step by Step Map For bhairav kavach

Wiki Article



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

೧೦

ಯಸ್ಮೈ bhairav kavach ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್



रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page